Declension table of ?apṛṇat

Deva

MasculineSingularDualPlural
Nominativeapṛṇan apṛṇantau apṛṇantaḥ
Vocativeapṛṇan apṛṇantau apṛṇantaḥ
Accusativeapṛṇantam apṛṇantau apṛṇataḥ
Instrumentalapṛṇatā apṛṇadbhyām apṛṇadbhiḥ
Dativeapṛṇate apṛṇadbhyām apṛṇadbhyaḥ
Ablativeapṛṇataḥ apṛṇadbhyām apṛṇadbhyaḥ
Genitiveapṛṇataḥ apṛṇatoḥ apṛṇatām
Locativeapṛṇati apṛṇatoḥ apṛṇatsu

Compound apṛṇat -

Adverb -apṛṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria