Declension table of ?anyūnātiriktāṅgā

Deva

FeminineSingularDualPlural
Nominativeanyūnātiriktāṅgā anyūnātiriktāṅge anyūnātiriktāṅgāḥ
Vocativeanyūnātiriktāṅge anyūnātiriktāṅge anyūnātiriktāṅgāḥ
Accusativeanyūnātiriktāṅgām anyūnātiriktāṅge anyūnātiriktāṅgāḥ
Instrumentalanyūnātiriktāṅgayā anyūnātiriktāṅgābhyām anyūnātiriktāṅgābhiḥ
Dativeanyūnātiriktāṅgāyai anyūnātiriktāṅgābhyām anyūnātiriktāṅgābhyaḥ
Ablativeanyūnātiriktāṅgāyāḥ anyūnātiriktāṅgābhyām anyūnātiriktāṅgābhyaḥ
Genitiveanyūnātiriktāṅgāyāḥ anyūnātiriktāṅgayoḥ anyūnātiriktāṅgānām
Locativeanyūnātiriktāṅgāyām anyūnātiriktāṅgayoḥ anyūnātiriktāṅgāsu

Adverb -anyūnātiriktāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria