Declension table of ?anyūnātiriktaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anyūnātiriktam | anyūnātirikte | anyūnātiriktāni |
Vocative | anyūnātirikta | anyūnātirikte | anyūnātiriktāni |
Accusative | anyūnātiriktam | anyūnātirikte | anyūnātiriktāni |
Instrumental | anyūnātiriktena | anyūnātiriktābhyām | anyūnātiriktaiḥ |
Dative | anyūnātiriktāya | anyūnātiriktābhyām | anyūnātiriktebhyaḥ |
Ablative | anyūnātiriktāt | anyūnātiriktābhyām | anyūnātiriktebhyaḥ |
Genitive | anyūnātiriktasya | anyūnātiriktayoḥ | anyūnātiriktānām |
Locative | anyūnātirikte | anyūnātiriktayoḥ | anyūnātirikteṣu |