Declension table of ?anyūnādhika

Deva

NeuterSingularDualPlural
Nominativeanyūnādhikam anyūnādhike anyūnādhikāni
Vocativeanyūnādhika anyūnādhike anyūnādhikāni
Accusativeanyūnādhikam anyūnādhike anyūnādhikāni
Instrumentalanyūnādhikena anyūnādhikābhyām anyūnādhikaiḥ
Dativeanyūnādhikāya anyūnādhikābhyām anyūnādhikebhyaḥ
Ablativeanyūnādhikāt anyūnādhikābhyām anyūnādhikebhyaḥ
Genitiveanyūnādhikasya anyūnādhikayoḥ anyūnādhikānām
Locativeanyūnādhike anyūnādhikayoḥ anyūnādhikeṣu

Compound anyūnādhika -

Adverb -anyūnādhikam -anyūnādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria