Declension table of ?anyonyahārābhihatā

Deva

FeminineSingularDualPlural
Nominativeanyonyahārābhihatā anyonyahārābhihate anyonyahārābhihatāḥ
Vocativeanyonyahārābhihate anyonyahārābhihate anyonyahārābhihatāḥ
Accusativeanyonyahārābhihatām anyonyahārābhihate anyonyahārābhihatāḥ
Instrumentalanyonyahārābhihatayā anyonyahārābhihatābhyām anyonyahārābhihatābhiḥ
Dativeanyonyahārābhihatāyai anyonyahārābhihatābhyām anyonyahārābhihatābhyaḥ
Ablativeanyonyahārābhihatāyāḥ anyonyahārābhihatābhyām anyonyahārābhihatābhyaḥ
Genitiveanyonyahārābhihatāyāḥ anyonyahārābhihatayoḥ anyonyahārābhihatānām
Locativeanyonyahārābhihatāyām anyonyahārābhihatayoḥ anyonyahārābhihatāsu

Adverb -anyonyahārābhihatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria