Declension table of ?anyonyahārābhihata

Deva

MasculineSingularDualPlural
Nominativeanyonyahārābhihataḥ anyonyahārābhihatau anyonyahārābhihatāḥ
Vocativeanyonyahārābhihata anyonyahārābhihatau anyonyahārābhihatāḥ
Accusativeanyonyahārābhihatam anyonyahārābhihatau anyonyahārābhihatān
Instrumentalanyonyahārābhihatena anyonyahārābhihatābhyām anyonyahārābhihataiḥ anyonyahārābhihatebhiḥ
Dativeanyonyahārābhihatāya anyonyahārābhihatābhyām anyonyahārābhihatebhyaḥ
Ablativeanyonyahārābhihatāt anyonyahārābhihatābhyām anyonyahārābhihatebhyaḥ
Genitiveanyonyahārābhihatasya anyonyahārābhihatayoḥ anyonyahārābhihatānām
Locativeanyonyahārābhihate anyonyahārābhihatayoḥ anyonyahārābhihateṣu

Compound anyonyahārābhihata -

Adverb -anyonyahārābhihatam -anyonyahārābhihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria