Declension table of ?anyoktiśataka

Deva

NeuterSingularDualPlural
Nominativeanyoktiśatakam anyoktiśatake anyoktiśatakāni
Vocativeanyoktiśataka anyoktiśatake anyoktiśatakāni
Accusativeanyoktiśatakam anyoktiśatake anyoktiśatakāni
Instrumentalanyoktiśatakena anyoktiśatakābhyām anyoktiśatakaiḥ
Dativeanyoktiśatakāya anyoktiśatakābhyām anyoktiśatakebhyaḥ
Ablativeanyoktiśatakāt anyoktiśatakābhyām anyoktiśatakebhyaḥ
Genitiveanyoktiśatakasya anyoktiśatakayoḥ anyoktiśatakānām
Locativeanyoktiśatake anyoktiśatakayoḥ anyoktiśatakeṣu

Compound anyoktiśataka -

Adverb -anyoktiśatakam -anyoktiśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria