Declension table of ?anyedyuṣkā

Deva

FeminineSingularDualPlural
Nominativeanyedyuṣkā anyedyuṣke anyedyuṣkāḥ
Vocativeanyedyuṣke anyedyuṣke anyedyuṣkāḥ
Accusativeanyedyuṣkām anyedyuṣke anyedyuṣkāḥ
Instrumentalanyedyuṣkayā anyedyuṣkābhyām anyedyuṣkābhiḥ
Dativeanyedyuṣkāyai anyedyuṣkābhyām anyedyuṣkābhyaḥ
Ablativeanyedyuṣkāyāḥ anyedyuṣkābhyām anyedyuṣkābhyaḥ
Genitiveanyedyuṣkāyāḥ anyedyuṣkayoḥ anyedyuṣkāṇām
Locativeanyedyuṣkāyām anyedyuṣkayoḥ anyedyuṣkāsu

Adverb -anyedyuṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria