Declension table of ?anyedyuṣka

Deva

NeuterSingularDualPlural
Nominativeanyedyuṣkam anyedyuṣke anyedyuṣkāṇi
Vocativeanyedyuṣka anyedyuṣke anyedyuṣkāṇi
Accusativeanyedyuṣkam anyedyuṣke anyedyuṣkāṇi
Instrumentalanyedyuṣkeṇa anyedyuṣkābhyām anyedyuṣkaiḥ
Dativeanyedyuṣkāya anyedyuṣkābhyām anyedyuṣkebhyaḥ
Ablativeanyedyuṣkāt anyedyuṣkābhyām anyedyuṣkebhyaḥ
Genitiveanyedyuṣkasya anyedyuṣkayoḥ anyedyuṣkāṇām
Locativeanyedyuṣke anyedyuṣkayoḥ anyedyuṣkeṣu

Compound anyedyuṣka -

Adverb -anyedyuṣkam -anyedyuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria