Declension table of ?anyaśākhaka

Deva

MasculineSingularDualPlural
Nominativeanyaśākhakaḥ anyaśākhakau anyaśākhakāḥ
Vocativeanyaśākhaka anyaśākhakau anyaśākhakāḥ
Accusativeanyaśākhakam anyaśākhakau anyaśākhakān
Instrumentalanyaśākhakena anyaśākhakābhyām anyaśākhakaiḥ anyaśākhakebhiḥ
Dativeanyaśākhakāya anyaśākhakābhyām anyaśākhakebhyaḥ
Ablativeanyaśākhakāt anyaśākhakābhyām anyaśākhakebhyaḥ
Genitiveanyaśākhakasya anyaśākhakayoḥ anyaśākhakānām
Locativeanyaśākhake anyaśākhakayoḥ anyaśākhakeṣu

Compound anyaśākhaka -

Adverb -anyaśākhakam -anyaśākhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria