Declension table of ?anyaśākhāstha

Deva

NeuterSingularDualPlural
Nominativeanyaśākhāstham anyaśākhāsthe anyaśākhāsthāni
Vocativeanyaśākhāstha anyaśākhāsthe anyaśākhāsthāni
Accusativeanyaśākhāstham anyaśākhāsthe anyaśākhāsthāni
Instrumentalanyaśākhāsthena anyaśākhāsthābhyām anyaśākhāsthaiḥ
Dativeanyaśākhāsthāya anyaśākhāsthābhyām anyaśākhāsthebhyaḥ
Ablativeanyaśākhāsthāt anyaśākhāsthābhyām anyaśākhāsthebhyaḥ
Genitiveanyaśākhāsthasya anyaśākhāsthayoḥ anyaśākhāsthānām
Locativeanyaśākhāsthe anyaśākhāsthayoḥ anyaśākhāstheṣu

Compound anyaśākhāstha -

Adverb -anyaśākhāstham -anyaśākhāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria