Declension table of ?anyaśākhāstha

Deva

MasculineSingularDualPlural
Nominativeanyaśākhāsthaḥ anyaśākhāsthau anyaśākhāsthāḥ
Vocativeanyaśākhāstha anyaśākhāsthau anyaśākhāsthāḥ
Accusativeanyaśākhāstham anyaśākhāsthau anyaśākhāsthān
Instrumentalanyaśākhāsthena anyaśākhāsthābhyām anyaśākhāsthaiḥ anyaśākhāsthebhiḥ
Dativeanyaśākhāsthāya anyaśākhāsthābhyām anyaśākhāsthebhyaḥ
Ablativeanyaśākhāsthāt anyaśākhāsthābhyām anyaśākhāsthebhyaḥ
Genitiveanyaśākhāsthasya anyaśākhāsthayoḥ anyaśākhāsthānām
Locativeanyaśākhāsthe anyaśākhāsthayoḥ anyaśākhāstheṣu

Compound anyaśākhāstha -

Adverb -anyaśākhāstham -anyaśākhāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria