Declension table of ?anyaśṛṅga

Deva

NeuterSingularDualPlural
Nominativeanyaśṛṅgam anyaśṛṅge anyaśṛṅgāṇi
Vocativeanyaśṛṅga anyaśṛṅge anyaśṛṅgāṇi
Accusativeanyaśṛṅgam anyaśṛṅge anyaśṛṅgāṇi
Instrumentalanyaśṛṅgeṇa anyaśṛṅgābhyām anyaśṛṅgaiḥ
Dativeanyaśṛṅgāya anyaśṛṅgābhyām anyaśṛṅgebhyaḥ
Ablativeanyaśṛṅgāt anyaśṛṅgābhyām anyaśṛṅgebhyaḥ
Genitiveanyaśṛṅgasya anyaśṛṅgayoḥ anyaśṛṅgāṇām
Locativeanyaśṛṅge anyaśṛṅgayoḥ anyaśṛṅgeṣu

Compound anyaśṛṅga -

Adverb -anyaśṛṅgam -anyaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria