Declension table of ?anyatsthānagata

Deva

NeuterSingularDualPlural
Nominativeanyatsthānagatam anyatsthānagate anyatsthānagatāni
Vocativeanyatsthānagata anyatsthānagate anyatsthānagatāni
Accusativeanyatsthānagatam anyatsthānagate anyatsthānagatāni
Instrumentalanyatsthānagatena anyatsthānagatābhyām anyatsthānagataiḥ
Dativeanyatsthānagatāya anyatsthānagatābhyām anyatsthānagatebhyaḥ
Ablativeanyatsthānagatāt anyatsthānagatābhyām anyatsthānagatebhyaḥ
Genitiveanyatsthānagatasya anyatsthānagatayoḥ anyatsthānagatānām
Locativeanyatsthānagate anyatsthānagatayoḥ anyatsthānagateṣu

Compound anyatsthānagata -

Adverb -anyatsthānagatam -anyatsthānagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria