Declension table of ?anyatsthānagata

Deva

MasculineSingularDualPlural
Nominativeanyatsthānagataḥ anyatsthānagatau anyatsthānagatāḥ
Vocativeanyatsthānagata anyatsthānagatau anyatsthānagatāḥ
Accusativeanyatsthānagatam anyatsthānagatau anyatsthānagatān
Instrumentalanyatsthānagatena anyatsthānagatābhyām anyatsthānagataiḥ anyatsthānagatebhiḥ
Dativeanyatsthānagatāya anyatsthānagatābhyām anyatsthānagatebhyaḥ
Ablativeanyatsthānagatāt anyatsthānagatābhyām anyatsthānagatebhyaḥ
Genitiveanyatsthānagatasya anyatsthānagatayoḥ anyatsthānagatānām
Locativeanyatsthānagate anyatsthānagatayoḥ anyatsthānagateṣu

Compound anyatsthānagata -

Adverb -anyatsthānagatam -anyatsthānagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria