Declension table of ?anyatovāta

Deva

MasculineSingularDualPlural
Nominativeanyatovātaḥ anyatovātau anyatovātāḥ
Vocativeanyatovāta anyatovātau anyatovātāḥ
Accusativeanyatovātam anyatovātau anyatovātān
Instrumentalanyatovātena anyatovātābhyām anyatovātaiḥ anyatovātebhiḥ
Dativeanyatovātāya anyatovātābhyām anyatovātebhyaḥ
Ablativeanyatovātāt anyatovātābhyām anyatovātebhyaḥ
Genitiveanyatovātasya anyatovātayoḥ anyatovātānām
Locativeanyatovāte anyatovātayoḥ anyatovāteṣu

Compound anyatovāta -

Adverb -anyatovātam -anyatovātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria