Declension table of ?anyatojyotiṣā

Deva

FeminineSingularDualPlural
Nominativeanyatojyotiṣā anyatojyotiṣe anyatojyotiṣāḥ
Vocativeanyatojyotiṣe anyatojyotiṣe anyatojyotiṣāḥ
Accusativeanyatojyotiṣām anyatojyotiṣe anyatojyotiṣāḥ
Instrumentalanyatojyotiṣayā anyatojyotiṣābhyām anyatojyotiṣābhiḥ
Dativeanyatojyotiṣāyai anyatojyotiṣābhyām anyatojyotiṣābhyaḥ
Ablativeanyatojyotiṣāyāḥ anyatojyotiṣābhyām anyatojyotiṣābhyaḥ
Genitiveanyatojyotiṣāyāḥ anyatojyotiṣayoḥ anyatojyotiṣāṇām
Locativeanyatojyotiṣāyām anyatojyotiṣayoḥ anyatojyotiṣāsu

Adverb -anyatojyotiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria