Declension table of ?anyatīrthikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anyatīrthikam | anyatīrthike | anyatīrthikāni |
Vocative | anyatīrthika | anyatīrthike | anyatīrthikāni |
Accusative | anyatīrthikam | anyatīrthike | anyatīrthikāni |
Instrumental | anyatīrthikena | anyatīrthikābhyām | anyatīrthikaiḥ |
Dative | anyatīrthikāya | anyatīrthikābhyām | anyatīrthikebhyaḥ |
Ablative | anyatīrthikāt | anyatīrthikābhyām | anyatīrthikebhyaḥ |
Genitive | anyatīrthikasya | anyatīrthikayoḥ | anyatīrthikānām |
Locative | anyatīrthike | anyatīrthikayoḥ | anyatīrthikeṣu |