Declension table of ?anyatīrthika

Deva

NeuterSingularDualPlural
Nominativeanyatīrthikam anyatīrthike anyatīrthikāni
Vocativeanyatīrthika anyatīrthike anyatīrthikāni
Accusativeanyatīrthikam anyatīrthike anyatīrthikāni
Instrumentalanyatīrthikena anyatīrthikābhyām anyatīrthikaiḥ
Dativeanyatīrthikāya anyatīrthikābhyām anyatīrthikebhyaḥ
Ablativeanyatīrthikāt anyatīrthikābhyām anyatīrthikebhyaḥ
Genitiveanyatīrthikasya anyatīrthikayoḥ anyatīrthikānām
Locativeanyatīrthike anyatīrthikayoḥ anyatīrthikeṣu

Compound anyatīrthika -

Adverb -anyatīrthikam -anyatīrthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria