Declension table of ?anyathāvṛtti

Deva

MasculineSingularDualPlural
Nominativeanyathāvṛttiḥ anyathāvṛttī anyathāvṛttayaḥ
Vocativeanyathāvṛtte anyathāvṛttī anyathāvṛttayaḥ
Accusativeanyathāvṛttim anyathāvṛttī anyathāvṛttīn
Instrumentalanyathāvṛttinā anyathāvṛttibhyām anyathāvṛttibhiḥ
Dativeanyathāvṛttaye anyathāvṛttibhyām anyathāvṛttibhyaḥ
Ablativeanyathāvṛtteḥ anyathāvṛttibhyām anyathāvṛttibhyaḥ
Genitiveanyathāvṛtteḥ anyathāvṛttyoḥ anyathāvṛttīnām
Locativeanyathāvṛttau anyathāvṛttyoḥ anyathāvṛttiṣu

Compound anyathāvṛtti -

Adverb -anyathāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria