Declension table of ?anyathātva

Deva

NeuterSingularDualPlural
Nominativeanyathātvam anyathātve anyathātvāni
Vocativeanyathātva anyathātve anyathātvāni
Accusativeanyathātvam anyathātve anyathātvāni
Instrumentalanyathātvena anyathātvābhyām anyathātvaiḥ
Dativeanyathātvāya anyathātvābhyām anyathātvebhyaḥ
Ablativeanyathātvāt anyathātvābhyām anyathātvebhyaḥ
Genitiveanyathātvasya anyathātvayoḥ anyathātvānām
Locativeanyathātve anyathātvayoḥ anyathātveṣu

Compound anyathātva -

Adverb -anyathātvam -anyathātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria