Declension table of ?anyathāsiddhā

Deva

FeminineSingularDualPlural
Nominativeanyathāsiddhā anyathāsiddhe anyathāsiddhāḥ
Vocativeanyathāsiddhe anyathāsiddhe anyathāsiddhāḥ
Accusativeanyathāsiddhām anyathāsiddhe anyathāsiddhāḥ
Instrumentalanyathāsiddhayā anyathāsiddhābhyām anyathāsiddhābhiḥ
Dativeanyathāsiddhāyai anyathāsiddhābhyām anyathāsiddhābhyaḥ
Ablativeanyathāsiddhāyāḥ anyathāsiddhābhyām anyathāsiddhābhyaḥ
Genitiveanyathāsiddhāyāḥ anyathāsiddhayoḥ anyathāsiddhānām
Locativeanyathāsiddhāyām anyathāsiddhayoḥ anyathāsiddhāsu

Adverb -anyathāsiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria