Declension table of ?anyathākaraṇa

Deva

NeuterSingularDualPlural
Nominativeanyathākaraṇam anyathākaraṇe anyathākaraṇāni
Vocativeanyathākaraṇa anyathākaraṇe anyathākaraṇāni
Accusativeanyathākaraṇam anyathākaraṇe anyathākaraṇāni
Instrumentalanyathākaraṇena anyathākaraṇābhyām anyathākaraṇaiḥ
Dativeanyathākaraṇāya anyathākaraṇābhyām anyathākaraṇebhyaḥ
Ablativeanyathākaraṇāt anyathākaraṇābhyām anyathākaraṇebhyaḥ
Genitiveanyathākaraṇasya anyathākaraṇayoḥ anyathākaraṇānām
Locativeanyathākaraṇe anyathākaraṇayoḥ anyathākaraṇeṣu

Compound anyathākaraṇa -

Adverb -anyathākaraṇam -anyathākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria