Declension table of ?anyathākaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anyathākaraṇam | anyathākaraṇe | anyathākaraṇāni |
Vocative | anyathākaraṇa | anyathākaraṇe | anyathākaraṇāni |
Accusative | anyathākaraṇam | anyathākaraṇe | anyathākaraṇāni |
Instrumental | anyathākaraṇena | anyathākaraṇābhyām | anyathākaraṇaiḥ |
Dative | anyathākaraṇāya | anyathākaraṇābhyām | anyathākaraṇebhyaḥ |
Ablative | anyathākaraṇāt | anyathākaraṇābhyām | anyathākaraṇebhyaḥ |
Genitive | anyathākaraṇasya | anyathākaraṇayoḥ | anyathākaraṇānām |
Locative | anyathākaraṇe | anyathākaraṇayoḥ | anyathākaraṇeṣu |