Declension table of ?anyathākṛtā

Deva

FeminineSingularDualPlural
Nominativeanyathākṛtā anyathākṛte anyathākṛtāḥ
Vocativeanyathākṛte anyathākṛte anyathākṛtāḥ
Accusativeanyathākṛtām anyathākṛte anyathākṛtāḥ
Instrumentalanyathākṛtayā anyathākṛtābhyām anyathākṛtābhiḥ
Dativeanyathākṛtāyai anyathākṛtābhyām anyathākṛtābhyaḥ
Ablativeanyathākṛtāyāḥ anyathākṛtābhyām anyathākṛtābhyaḥ
Genitiveanyathākṛtāyāḥ anyathākṛtayoḥ anyathākṛtānām
Locativeanyathākṛtāyām anyathākṛtayoḥ anyathākṛtāsu

Adverb -anyathākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria