Declension table of ?anyathākṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anyathākṛtam | anyathākṛte | anyathākṛtāni |
Vocative | anyathākṛta | anyathākṛte | anyathākṛtāni |
Accusative | anyathākṛtam | anyathākṛte | anyathākṛtāni |
Instrumental | anyathākṛtena | anyathākṛtābhyām | anyathākṛtaiḥ |
Dative | anyathākṛtāya | anyathākṛtābhyām | anyathākṛtebhyaḥ |
Ablative | anyathākṛtāt | anyathākṛtābhyām | anyathākṛtebhyaḥ |
Genitive | anyathākṛtasya | anyathākṛtayoḥ | anyathākṛtānām |
Locative | anyathākṛte | anyathākṛtayoḥ | anyathākṛteṣu |