Declension table of ?anyathājātīyaka

Deva

NeuterSingularDualPlural
Nominativeanyathājātīyakam anyathājātīyake anyathājātīyakāni
Vocativeanyathājātīyaka anyathājātīyake anyathājātīyakāni
Accusativeanyathājātīyakam anyathājātīyake anyathājātīyakāni
Instrumentalanyathājātīyakena anyathājātīyakābhyām anyathājātīyakaiḥ
Dativeanyathājātīyakāya anyathājātīyakābhyām anyathājātīyakebhyaḥ
Ablativeanyathājātīyakāt anyathājātīyakābhyām anyathājātīyakebhyaḥ
Genitiveanyathājātīyakasya anyathājātīyakayoḥ anyathājātīyakānām
Locativeanyathājātīyake anyathājātīyakayoḥ anyathājātīyakeṣu

Compound anyathājātīyaka -

Adverb -anyathājātīyakam -anyathājātīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria