Declension table of ?anyathābhūtā

Deva

FeminineSingularDualPlural
Nominativeanyathābhūtā anyathābhūte anyathābhūtāḥ
Vocativeanyathābhūte anyathābhūte anyathābhūtāḥ
Accusativeanyathābhūtām anyathābhūte anyathābhūtāḥ
Instrumentalanyathābhūtayā anyathābhūtābhyām anyathābhūtābhiḥ
Dativeanyathābhūtāyai anyathābhūtābhyām anyathābhūtābhyaḥ
Ablativeanyathābhūtāyāḥ anyathābhūtābhyām anyathābhūtābhyaḥ
Genitiveanyathābhūtāyāḥ anyathābhūtayoḥ anyathābhūtānām
Locativeanyathābhūtāyām anyathābhūtayoḥ anyathābhūtāsu

Adverb -anyathābhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria