Declension table of ?anyathābhūtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anyathābhūtam | anyathābhūte | anyathābhūtāni |
Vocative | anyathābhūta | anyathābhūte | anyathābhūtāni |
Accusative | anyathābhūtam | anyathābhūte | anyathābhūtāni |
Instrumental | anyathābhūtena | anyathābhūtābhyām | anyathābhūtaiḥ |
Dative | anyathābhūtāya | anyathābhūtābhyām | anyathābhūtebhyaḥ |
Ablative | anyathābhūtāt | anyathābhūtābhyām | anyathābhūtebhyaḥ |
Genitive | anyathābhūtasya | anyathābhūtayoḥ | anyathābhūtānām |
Locative | anyathābhūte | anyathābhūtayoḥ | anyathābhūteṣu |