Declension table of ?anyathābhūta

Deva

MasculineSingularDualPlural
Nominativeanyathābhūtaḥ anyathābhūtau anyathābhūtāḥ
Vocativeanyathābhūta anyathābhūtau anyathābhūtāḥ
Accusativeanyathābhūtam anyathābhūtau anyathābhūtān
Instrumentalanyathābhūtena anyathābhūtābhyām anyathābhūtaiḥ anyathābhūtebhiḥ
Dativeanyathābhūtāya anyathābhūtābhyām anyathābhūtebhyaḥ
Ablativeanyathābhūtāt anyathābhūtābhyām anyathābhūtebhyaḥ
Genitiveanyathābhūtasya anyathābhūtayoḥ anyathābhūtānām
Locativeanyathābhūte anyathābhūtayoḥ anyathābhūteṣu

Compound anyathābhūta -

Adverb -anyathābhūtam -anyathābhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria