Declension table of ?anyathābhidhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anyathābhidhānam | anyathābhidhāne | anyathābhidhānāni |
Vocative | anyathābhidhāna | anyathābhidhāne | anyathābhidhānāni |
Accusative | anyathābhidhānam | anyathābhidhāne | anyathābhidhānāni |
Instrumental | anyathābhidhānena | anyathābhidhānābhyām | anyathābhidhānaiḥ |
Dative | anyathābhidhānāya | anyathābhidhānābhyām | anyathābhidhānebhyaḥ |
Ablative | anyathābhidhānāt | anyathābhidhānābhyām | anyathābhidhānebhyaḥ |
Genitive | anyathābhidhānasya | anyathābhidhānayoḥ | anyathābhidhānānām |
Locative | anyathābhidhāne | anyathābhidhānayoḥ | anyathābhidhāneṣu |