Declension table of ?anyataratodantā

Deva

FeminineSingularDualPlural
Nominativeanyataratodantā anyataratodante anyataratodantāḥ
Vocativeanyataratodante anyataratodante anyataratodantāḥ
Accusativeanyataratodantām anyataratodante anyataratodantāḥ
Instrumentalanyataratodantayā anyataratodantābhyām anyataratodantābhiḥ
Dativeanyataratodantāyai anyataratodantābhyām anyataratodantābhyaḥ
Ablativeanyataratodantāyāḥ anyataratodantābhyām anyataratodantābhyaḥ
Genitiveanyataratodantāyāḥ anyataratodantayoḥ anyataratodantānām
Locativeanyataratodantāyām anyataratodantayoḥ anyataratodantāsu

Adverb -anyataratodantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria