Declension table of ?anyataratodanta

Deva

MasculineSingularDualPlural
Nominativeanyataratodantaḥ anyataratodantau anyataratodantāḥ
Vocativeanyataratodanta anyataratodantau anyataratodantāḥ
Accusativeanyataratodantam anyataratodantau anyataratodantān
Instrumentalanyataratodantena anyataratodantābhyām anyataratodantaiḥ anyataratodantebhiḥ
Dativeanyataratodantāya anyataratodantābhyām anyataratodantebhyaḥ
Ablativeanyataratodantāt anyataratodantābhyām anyataratodantebhyaḥ
Genitiveanyataratodantasya anyataratodantayoḥ anyataratodantānām
Locativeanyataratodante anyataratodantayoḥ anyataratodanteṣu

Compound anyataratodanta -

Adverb -anyataratodantam -anyataratodantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria