Declension table of ?anyataḥsitirandhra

Deva

NeuterSingularDualPlural
Nominativeanyataḥsitirandhram anyataḥsitirandhre anyataḥsitirandhrāṇi
Vocativeanyataḥsitirandhra anyataḥsitirandhre anyataḥsitirandhrāṇi
Accusativeanyataḥsitirandhram anyataḥsitirandhre anyataḥsitirandhrāṇi
Instrumentalanyataḥsitirandhreṇa anyataḥsitirandhrābhyām anyataḥsitirandhraiḥ
Dativeanyataḥsitirandhrāya anyataḥsitirandhrābhyām anyataḥsitirandhrebhyaḥ
Ablativeanyataḥsitirandhrāt anyataḥsitirandhrābhyām anyataḥsitirandhrebhyaḥ
Genitiveanyataḥsitirandhrasya anyataḥsitirandhrayoḥ anyataḥsitirandhrāṇām
Locativeanyataḥsitirandhre anyataḥsitirandhrayoḥ anyataḥsitirandhreṣu

Compound anyataḥsitirandhra -

Adverb -anyataḥsitirandhram -anyataḥsitirandhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria