Declension table of ?anyasādhāraṇa

Deva

NeuterSingularDualPlural
Nominativeanyasādhāraṇam anyasādhāraṇe anyasādhāraṇāni
Vocativeanyasādhāraṇa anyasādhāraṇe anyasādhāraṇāni
Accusativeanyasādhāraṇam anyasādhāraṇe anyasādhāraṇāni
Instrumentalanyasādhāraṇena anyasādhāraṇābhyām anyasādhāraṇaiḥ
Dativeanyasādhāraṇāya anyasādhāraṇābhyām anyasādhāraṇebhyaḥ
Ablativeanyasādhāraṇāt anyasādhāraṇābhyām anyasādhāraṇebhyaḥ
Genitiveanyasādhāraṇasya anyasādhāraṇayoḥ anyasādhāraṇānām
Locativeanyasādhāraṇe anyasādhāraṇayoḥ anyasādhāraṇeṣu

Compound anyasādhāraṇa -

Adverb -anyasādhāraṇam -anyasādhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria