Declension table of ?anyarūpa

Deva

NeuterSingularDualPlural
Nominativeanyarūpam anyarūpe anyarūpāṇi
Vocativeanyarūpa anyarūpe anyarūpāṇi
Accusativeanyarūpam anyarūpe anyarūpāṇi
Instrumentalanyarūpeṇa anyarūpābhyām anyarūpaiḥ
Dativeanyarūpāya anyarūpābhyām anyarūpebhyaḥ
Ablativeanyarūpāt anyarūpābhyām anyarūpebhyaḥ
Genitiveanyarūpasya anyarūpayoḥ anyarūpāṇām
Locativeanyarūpe anyarūpayoḥ anyarūpeṣu

Compound anyarūpa -

Adverb -anyarūpam -anyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria