Declension table of ?anyarūpa

Deva

MasculineSingularDualPlural
Nominativeanyarūpaḥ anyarūpau anyarūpāḥ
Vocativeanyarūpa anyarūpau anyarūpāḥ
Accusativeanyarūpam anyarūpau anyarūpān
Instrumentalanyarūpeṇa anyarūpābhyām anyarūpaiḥ anyarūpebhiḥ
Dativeanyarūpāya anyarūpābhyām anyarūpebhyaḥ
Ablativeanyarūpāt anyarūpābhyām anyarūpebhyaḥ
Genitiveanyarūpasya anyarūpayoḥ anyarūpāṇām
Locativeanyarūpe anyarūpayoḥ anyarūpeṣu

Compound anyarūpa -

Adverb -anyarūpam -anyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria