Declension table of ?anyamātṛka

Deva

MasculineSingularDualPlural
Nominativeanyamātṛkaḥ anyamātṛkau anyamātṛkāḥ
Vocativeanyamātṛka anyamātṛkau anyamātṛkāḥ
Accusativeanyamātṛkam anyamātṛkau anyamātṛkān
Instrumentalanyamātṛkeṇa anyamātṛkābhyām anyamātṛkaiḥ anyamātṛkebhiḥ
Dativeanyamātṛkāya anyamātṛkābhyām anyamātṛkebhyaḥ
Ablativeanyamātṛkāt anyamātṛkābhyām anyamātṛkebhyaḥ
Genitiveanyamātṛkasya anyamātṛkayoḥ anyamātṛkāṇām
Locativeanyamātṛke anyamātṛkayoḥ anyamātṛkeṣu

Compound anyamātṛka -

Adverb -anyamātṛkam -anyamātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria