Declension table of ?anyaka

Deva

NeuterSingularDualPlural
Nominativeanyakam anyake anyakāni
Vocativeanyaka anyake anyakāni
Accusativeanyakam anyake anyakāni
Instrumentalanyakena anyakābhyām anyakaiḥ
Dativeanyakāya anyakābhyām anyakebhyaḥ
Ablativeanyakāt anyakābhyām anyakebhyaḥ
Genitiveanyakasya anyakayoḥ anyakānām
Locativeanyake anyakayoḥ anyakeṣu

Compound anyaka -

Adverb -anyakam -anyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria