Declension table of ?anyakṛta

Deva

NeuterSingularDualPlural
Nominativeanyakṛtam anyakṛte anyakṛtāni
Vocativeanyakṛta anyakṛte anyakṛtāni
Accusativeanyakṛtam anyakṛte anyakṛtāni
Instrumentalanyakṛtena anyakṛtābhyām anyakṛtaiḥ
Dativeanyakṛtāya anyakṛtābhyām anyakṛtebhyaḥ
Ablativeanyakṛtāt anyakṛtābhyām anyakṛtebhyaḥ
Genitiveanyakṛtasya anyakṛtayoḥ anyakṛtānām
Locativeanyakṛte anyakṛtayoḥ anyakṛteṣu

Compound anyakṛta -

Adverb -anyakṛtam -anyakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria