Declension table of ?anyakṛta

Deva

MasculineSingularDualPlural
Nominativeanyakṛtaḥ anyakṛtau anyakṛtāḥ
Vocativeanyakṛta anyakṛtau anyakṛtāḥ
Accusativeanyakṛtam anyakṛtau anyakṛtān
Instrumentalanyakṛtena anyakṛtābhyām anyakṛtaiḥ anyakṛtebhiḥ
Dativeanyakṛtāya anyakṛtābhyām anyakṛtebhyaḥ
Ablativeanyakṛtāt anyakṛtābhyām anyakṛtebhyaḥ
Genitiveanyakṛtasya anyakṛtayoḥ anyakṛtānām
Locativeanyakṛte anyakṛtayoḥ anyakṛteṣu

Compound anyakṛta -

Adverb -anyakṛtam -anyakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria