Declension table of ?anyajāta

Deva

NeuterSingularDualPlural
Nominativeanyajātam anyajāte anyajātāni
Vocativeanyajāta anyajāte anyajātāni
Accusativeanyajātam anyajāte anyajātāni
Instrumentalanyajātena anyajātābhyām anyajātaiḥ
Dativeanyajātāya anyajātābhyām anyajātebhyaḥ
Ablativeanyajātāt anyajātābhyām anyajātebhyaḥ
Genitiveanyajātasya anyajātayoḥ anyajātānām
Locativeanyajāte anyajātayoḥ anyajāteṣu

Compound anyajāta -

Adverb -anyajātam -anyajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria