Declension table of ?anyaṅgaśvetā

Deva

FeminineSingularDualPlural
Nominativeanyaṅgaśvetā anyaṅgaśvete anyaṅgaśvetāḥ
Vocativeanyaṅgaśvete anyaṅgaśvete anyaṅgaśvetāḥ
Accusativeanyaṅgaśvetām anyaṅgaśvete anyaṅgaśvetāḥ
Instrumentalanyaṅgaśvetayā anyaṅgaśvetābhyām anyaṅgaśvetābhiḥ
Dativeanyaṅgaśvetāyai anyaṅgaśvetābhyām anyaṅgaśvetābhyaḥ
Ablativeanyaṅgaśvetāyāḥ anyaṅgaśvetābhyām anyaṅgaśvetābhyaḥ
Genitiveanyaṅgaśvetāyāḥ anyaṅgaśvetayoḥ anyaṅgaśvetānām
Locativeanyaṅgaśvetāyām anyaṅgaśvetayoḥ anyaṅgaśvetāsu

Adverb -anyaṅgaśvetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria