Declension table of ?anyaṅga

Deva

NeuterSingularDualPlural
Nominativeanyaṅgam anyaṅge anyaṅgāni
Vocativeanyaṅga anyaṅge anyaṅgāni
Accusativeanyaṅgam anyaṅge anyaṅgāni
Instrumentalanyaṅgena anyaṅgābhyām anyaṅgaiḥ
Dativeanyaṅgāya anyaṅgābhyām anyaṅgebhyaḥ
Ablativeanyaṅgāt anyaṅgābhyām anyaṅgebhyaḥ
Genitiveanyaṅgasya anyaṅgayoḥ anyaṅgānām
Locativeanyaṅge anyaṅgayoḥ anyaṅgeṣu

Compound anyaṅga -

Adverb -anyaṅgam -anyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria