Declension table of ?anyaṅga

Deva

MasculineSingularDualPlural
Nominativeanyaṅgaḥ anyaṅgau anyaṅgāḥ
Vocativeanyaṅga anyaṅgau anyaṅgāḥ
Accusativeanyaṅgam anyaṅgau anyaṅgān
Instrumentalanyaṅgena anyaṅgābhyām anyaṅgaiḥ anyaṅgebhiḥ
Dativeanyaṅgāya anyaṅgābhyām anyaṅgebhyaḥ
Ablativeanyaṅgāt anyaṅgābhyām anyaṅgebhyaḥ
Genitiveanyaṅgasya anyaṅgayoḥ anyaṅgānām
Locativeanyaṅge anyaṅgayoḥ anyaṅgeṣu

Compound anyaṅga -

Adverb -anyaṅgam -anyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria