Declension table of ?anyadevatyā

Deva

FeminineSingularDualPlural
Nominativeanyadevatyā anyadevatye anyadevatyāḥ
Vocativeanyadevatye anyadevatye anyadevatyāḥ
Accusativeanyadevatyām anyadevatye anyadevatyāḥ
Instrumentalanyadevatyayā anyadevatyābhyām anyadevatyābhiḥ
Dativeanyadevatyāyai anyadevatyābhyām anyadevatyābhyaḥ
Ablativeanyadevatyāyāḥ anyadevatyābhyām anyadevatyābhyaḥ
Genitiveanyadevatyāyāḥ anyadevatyayoḥ anyadevatyānām
Locativeanyadevatyāyām anyadevatyayoḥ anyadevatyāsu

Adverb -anyadevatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria