Declension table of ?anyadevatyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anyadevatyam | anyadevatye | anyadevatyāni |
Vocative | anyadevatya | anyadevatye | anyadevatyāni |
Accusative | anyadevatyam | anyadevatye | anyadevatyāni |
Instrumental | anyadevatyena | anyadevatyābhyām | anyadevatyaiḥ |
Dative | anyadevatyāya | anyadevatyābhyām | anyadevatyebhyaḥ |
Ablative | anyadevatyāt | anyadevatyābhyām | anyadevatyebhyaḥ |
Genitive | anyadevatyasya | anyadevatyayoḥ | anyadevatyānām |
Locative | anyadevatye | anyadevatyayoḥ | anyadevatyeṣu |