Declension table of ?anyadevatya

Deva

NeuterSingularDualPlural
Nominativeanyadevatyam anyadevatye anyadevatyāni
Vocativeanyadevatya anyadevatye anyadevatyāni
Accusativeanyadevatyam anyadevatye anyadevatyāni
Instrumentalanyadevatyena anyadevatyābhyām anyadevatyaiḥ
Dativeanyadevatyāya anyadevatyābhyām anyadevatyebhyaḥ
Ablativeanyadevatyāt anyadevatyābhyām anyadevatyebhyaḥ
Genitiveanyadevatyasya anyadevatyayoḥ anyadevatyānām
Locativeanyadevatye anyadevatyayoḥ anyadevatyeṣu

Compound anyadevatya -

Adverb -anyadevatyam -anyadevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria