Declension table of ?anyadevatya

Deva

MasculineSingularDualPlural
Nominativeanyadevatyaḥ anyadevatyau anyadevatyāḥ
Vocativeanyadevatya anyadevatyau anyadevatyāḥ
Accusativeanyadevatyam anyadevatyau anyadevatyān
Instrumentalanyadevatyena anyadevatyābhyām anyadevatyaiḥ anyadevatyebhiḥ
Dativeanyadevatyāya anyadevatyābhyām anyadevatyebhyaḥ
Ablativeanyadevatyāt anyadevatyābhyām anyadevatyebhyaḥ
Genitiveanyadevatyasya anyadevatyayoḥ anyadevatyānām
Locativeanyadevatye anyadevatyayoḥ anyadevatyeṣu

Compound anyadevatya -

Adverb -anyadevatyam -anyadevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria