Declension table of ?anyadevataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anyadevatam | anyadevate | anyadevatāni |
Vocative | anyadevata | anyadevate | anyadevatāni |
Accusative | anyadevatam | anyadevate | anyadevatāni |
Instrumental | anyadevatena | anyadevatābhyām | anyadevataiḥ |
Dative | anyadevatāya | anyadevatābhyām | anyadevatebhyaḥ |
Ablative | anyadevatāt | anyadevatābhyām | anyadevatebhyaḥ |
Genitive | anyadevatasya | anyadevatayoḥ | anyadevatānām |
Locative | anyadevate | anyadevatayoḥ | anyadevateṣu |