Declension table of ?anyadevata

Deva

MasculineSingularDualPlural
Nominativeanyadevataḥ anyadevatau anyadevatāḥ
Vocativeanyadevata anyadevatau anyadevatāḥ
Accusativeanyadevatam anyadevatau anyadevatān
Instrumentalanyadevatena anyadevatābhyām anyadevataiḥ anyadevatebhiḥ
Dativeanyadevatāya anyadevatābhyām anyadevatebhyaḥ
Ablativeanyadevatāt anyadevatābhyām anyadevatebhyaḥ
Genitiveanyadevatasya anyadevatayoḥ anyadevatānām
Locativeanyadevate anyadevatayoḥ anyadevateṣu

Compound anyadevata -

Adverb -anyadevatam -anyadevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria