Declension table of ?anyadaivatā

Deva

FeminineSingularDualPlural
Nominativeanyadaivatā anyadaivate anyadaivatāḥ
Vocativeanyadaivate anyadaivate anyadaivatāḥ
Accusativeanyadaivatām anyadaivate anyadaivatāḥ
Instrumentalanyadaivatayā anyadaivatābhyām anyadaivatābhiḥ
Dativeanyadaivatāyai anyadaivatābhyām anyadaivatābhyaḥ
Ablativeanyadaivatāyāḥ anyadaivatābhyām anyadaivatābhyaḥ
Genitiveanyadaivatāyāḥ anyadaivatayoḥ anyadaivatānām
Locativeanyadaivatāyām anyadaivatayoḥ anyadaivatāsu

Adverb -anyadaivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria