Declension table of ?anyadaivata

Deva

NeuterSingularDualPlural
Nominativeanyadaivatam anyadaivate anyadaivatāni
Vocativeanyadaivata anyadaivate anyadaivatāni
Accusativeanyadaivatam anyadaivate anyadaivatāni
Instrumentalanyadaivatena anyadaivatābhyām anyadaivataiḥ
Dativeanyadaivatāya anyadaivatābhyām anyadaivatebhyaḥ
Ablativeanyadaivatāt anyadaivatābhyām anyadaivatebhyaḥ
Genitiveanyadaivatasya anyadaivatayoḥ anyadaivatānām
Locativeanyadaivate anyadaivatayoḥ anyadaivateṣu

Compound anyadaivata -

Adverb -anyadaivatam -anyadaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria